सुबन्तावली पिप्रीषितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पिप्रीषितव्यः | पिप्रीषितव्यौ | पिप्रीषितव्याः |
सम्बोधनम् | पिप्रीषितव्य | पिप्रीषितव्यौ | पिप्रीषितव्याः |
द्वितीया | पिप्रीषितव्यम् | पिप्रीषितव्यौ | पिप्रीषितव्यान् |
तृतीया | पिप्रीषितव्येन | पिप्रीषितव्याभ्याम् | पिप्रीषितव्यैः |
चतुर्थी | पिप्रीषितव्याय | पिप्रीषितव्याभ्याम् | पिप्रीषितव्येभ्यः |
पञ्चमी | पिप्रीषितव्यात् | पिप्रीषितव्याभ्याम् | पिप्रीषितव्येभ्यः |
षष्ठी | पिप्रीषितव्यस्य | पिप्रीषितव्ययोः | पिप्रीषितव्यानाम् |
सप्तमी | पिप्रीषितव्ये | पिप्रीषितव्ययोः | पिप्रीषितव्येषु |