Declension table of piprīṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣitavatī | piprīṣitavatyau | piprīṣitavatyaḥ |
Vocative | piprīṣitavati | piprīṣitavatyau | piprīṣitavatyaḥ |
Accusative | piprīṣitavatīm | piprīṣitavatyau | piprīṣitavatīḥ |
Instrumental | piprīṣitavatyā | piprīṣitavatībhyām | piprīṣitavatībhiḥ |
Dative | piprīṣitavatyai | piprīṣitavatībhyām | piprīṣitavatībhyaḥ |
Ablative | piprīṣitavatyāḥ | piprīṣitavatībhyām | piprīṣitavatībhyaḥ |
Genitive | piprīṣitavatyāḥ | piprīṣitavatyoḥ | piprīṣitavatīnām |
Locative | piprīṣitavatyām | piprīṣitavatyoḥ | piprīṣitavatīṣu |