सुबन्तावली पिप्रीषितवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पिप्रीषितवती | पिप्रीषितवत्यौ | पिप्रीषितवत्यः |
सम्बोधनम् | पिप्रीषितवति | पिप्रीषितवत्यौ | पिप्रीषितवत्यः |
द्वितीया | पिप्रीषितवतीम् | पिप्रीषितवत्यौ | पिप्रीषितवतीः |
तृतीया | पिप्रीषितवत्या | पिप्रीषितवतीभ्याम् | पिप्रीषितवतीभिः |
चतुर्थी | पिप्रीषितवत्यै | पिप्रीषितवतीभ्याम् | पिप्रीषितवतीभ्यः |
पञ्चमी | पिप्रीषितवत्याः | पिप्रीषितवतीभ्याम् | पिप्रीषितवतीभ्यः |
षष्ठी | पिप्रीषितवत्याः | पिप्रीषितवत्योः | पिप्रीषितवतीनाम् |
सप्तमी | पिप्रीषितवत्याम् | पिप्रीषितवत्योः | पिप्रीषितवतीषु |