Declension table of ?pipiprīṣvas

Deva

MasculineSingularDualPlural
Nominativepipiprīṣvān pipiprīṣvāṃsau pipiprīṣvāṃsaḥ
Vocativepipiprīṣvan pipiprīṣvāṃsau pipiprīṣvāṃsaḥ
Accusativepipiprīṣvāṃsam pipiprīṣvāṃsau pipiprīṣuṣaḥ
Instrumentalpipiprīṣuṣā pipiprīṣvadbhyām pipiprīṣvadbhiḥ
Dativepipiprīṣuṣe pipiprīṣvadbhyām pipiprīṣvadbhyaḥ
Ablativepipiprīṣuṣaḥ pipiprīṣvadbhyām pipiprīṣvadbhyaḥ
Genitivepipiprīṣuṣaḥ pipiprīṣuṣoḥ pipiprīṣuṣām
Locativepipiprīṣuṣi pipiprīṣuṣoḥ pipiprīṣvatsu

Compound pipiprīṣvat -

Adverb -pipiprīṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria