सुबन्तावली ?पिपिप्रीष्वस्

Roma

पुमान्एकद्विबहु
प्रथमापिपिप्रीष्वान् पिपिप्रीष्वांसौ पिपिप्रीष्वांसः
सम्बोधनम्पिपिप्रीष्वन् पिपिप्रीष्वांसौ पिपिप्रीष्वांसः
द्वितीयापिपिप्रीष्वांसम् पिपिप्रीष्वांसौ पिपिप्रीषुषः
तृतीयापिपिप्रीषुषा पिपिप्रीष्वद्भ्याम् पिपिप्रीष्वद्भिः
चतुर्थीपिपिप्रीषुषे पिपिप्रीष्वद्भ्याम् पिपिप्रीष्वद्भ्यः
पञ्चमीपिपिप्रीषुषः पिपिप्रीष्वद्भ्याम् पिपिप्रीष्वद्भ्यः
षष्ठीपिपिप्रीषुषः पिपिप्रीषुषोः पिपिप्रीषुषाम्
सप्तमीपिपिप्रीषुषि पिपिप्रीषुषोः पिपिप्रीष्वत्सु

समास पिपिप्रीष्वत्

अव्यय ॰पिपिप्रीष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria