Declension table of ?pipiprīṣuṣī

Deva

FeminineSingularDualPlural
Nominativepipiprīṣuṣī pipiprīṣuṣyau pipiprīṣuṣyaḥ
Vocativepipiprīṣuṣi pipiprīṣuṣyau pipiprīṣuṣyaḥ
Accusativepipiprīṣuṣīm pipiprīṣuṣyau pipiprīṣuṣīḥ
Instrumentalpipiprīṣuṣyā pipiprīṣuṣībhyām pipiprīṣuṣībhiḥ
Dativepipiprīṣuṣyai pipiprīṣuṣībhyām pipiprīṣuṣībhyaḥ
Ablativepipiprīṣuṣyāḥ pipiprīṣuṣībhyām pipiprīṣuṣībhyaḥ
Genitivepipiprīṣuṣyāḥ pipiprīṣuṣyoḥ pipiprīṣuṣīṇām
Locativepipiprīṣuṣyām pipiprīṣuṣyoḥ pipiprīṣuṣīṣu

Compound pipiprīṣuṣi - pipiprīṣuṣī -

Adverb -pipiprīṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria