सुबन्तावली ?पिपिप्रीषुषी

Roma

स्त्रीएकद्विबहु
प्रथमापिपिप्रीषुषी पिपिप्रीषुष्यौ पिपिप्रीषुष्यः
सम्बोधनम्पिपिप्रीषुषि पिपिप्रीषुष्यौ पिपिप्रीषुष्यः
द्वितीयापिपिप्रीषुषीम् पिपिप्रीषुष्यौ पिपिप्रीषुषीः
तृतीयापिपिप्रीषुष्या पिपिप्रीषुषीभ्याम् पिपिप्रीषुषीभिः
चतुर्थीपिपिप्रीषुष्यै पिपिप्रीषुषीभ्याम् पिपिप्रीषुषीभ्यः
पञ्चमीपिपिप्रीषुष्याः पिपिप्रीषुषीभ्याम् पिपिप्रीषुषीभ्यः
षष्ठीपिपिप्रीषुष्याः पिपिप्रीषुष्योः पिपिप्रीषुषीणाम्
सप्तमीपिपिप्रीषुष्याम् पिपिप्रीषुष्योः पिपिप्रीषुषीषु

समास पिपिप्रीषुषि पिपिप्रीषुषी

अव्यय ॰पिपिप्रीषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria