Declension table of pipiprīṣuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pipiprīṣuṣī | pipiprīṣuṣyau | pipiprīṣuṣyaḥ |
Vocative | pipiprīṣuṣi | pipiprīṣuṣyau | pipiprīṣuṣyaḥ |
Accusative | pipiprīṣuṣīm | pipiprīṣuṣyau | pipiprīṣuṣīḥ |
Instrumental | pipiprīṣuṣyā | pipiprīṣuṣībhyām | pipiprīṣuṣībhiḥ |
Dative | pipiprīṣuṣyai | pipiprīṣuṣībhyām | pipiprīṣuṣībhyaḥ |
Ablative | pipiprīṣuṣyāḥ | pipiprīṣuṣībhyām | pipiprīṣuṣībhyaḥ |
Genitive | pipiprīṣuṣyāḥ | pipiprīṣuṣyoḥ | pipiprīṣuṣīṇām |
Locative | pipiprīṣuṣyām | pipiprīṣuṣyoḥ | pipiprīṣuṣīṣu |