Declension table of ?pīyūṣavarṣitavatī

Deva

FeminineSingularDualPlural
Nominativepīyūṣavarṣitavatī pīyūṣavarṣitavatyau pīyūṣavarṣitavatyaḥ
Vocativepīyūṣavarṣitavati pīyūṣavarṣitavatyau pīyūṣavarṣitavatyaḥ
Accusativepīyūṣavarṣitavatīm pīyūṣavarṣitavatyau pīyūṣavarṣitavatīḥ
Instrumentalpīyūṣavarṣitavatyā pīyūṣavarṣitavatībhyām pīyūṣavarṣitavatībhiḥ
Dativepīyūṣavarṣitavatyai pīyūṣavarṣitavatībhyām pīyūṣavarṣitavatībhyaḥ
Ablativepīyūṣavarṣitavatyāḥ pīyūṣavarṣitavatībhyām pīyūṣavarṣitavatībhyaḥ
Genitivepīyūṣavarṣitavatyāḥ pīyūṣavarṣitavatyoḥ pīyūṣavarṣitavatīnām
Locativepīyūṣavarṣitavatyām pīyūṣavarṣitavatyoḥ pīyūṣavarṣitavatīṣu

Compound pīyūṣavarṣitavati - pīyūṣavarṣitavatī -

Adverb -pīyūṣavarṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria