सुबन्तावली ?पीयूषवर्षितवती

Roma

स्त्रीएकद्विबहु
प्रथमापीयूषवर्षितवती पीयूषवर्षितवत्यौ पीयूषवर्षितवत्यः
सम्बोधनम्पीयूषवर्षितवति पीयूषवर्षितवत्यौ पीयूषवर्षितवत्यः
द्वितीयापीयूषवर्षितवतीम् पीयूषवर्षितवत्यौ पीयूषवर्षितवतीः
तृतीयापीयूषवर्षितवत्या पीयूषवर्षितवतीभ्याम् पीयूषवर्षितवतीभिः
चतुर्थीपीयूषवर्षितवत्यै पीयूषवर्षितवतीभ्याम् पीयूषवर्षितवतीभ्यः
पञ्चमीपीयूषवर्षितवत्याः पीयूषवर्षितवतीभ्याम् पीयूषवर्षितवतीभ्यः
षष्ठीपीयूषवर्षितवत्याः पीयूषवर्षितवत्योः पीयूषवर्षितवतीनाम्
सप्तमीपीयूषवर्षितवत्याम् पीयूषवर्षितवत्योः पीयूषवर्षितवतीषु

समास पीयूषवर्षितवति पीयूषवर्षितवती

अव्यय ॰पीयूषवर्षितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria