Declension table of ?pīyūṣavarṣitavat

Deva

MasculineSingularDualPlural
Nominativepīyūṣavarṣitavān pīyūṣavarṣitavantau pīyūṣavarṣitavantaḥ
Vocativepīyūṣavarṣitavan pīyūṣavarṣitavantau pīyūṣavarṣitavantaḥ
Accusativepīyūṣavarṣitavantam pīyūṣavarṣitavantau pīyūṣavarṣitavataḥ
Instrumentalpīyūṣavarṣitavatā pīyūṣavarṣitavadbhyām pīyūṣavarṣitavadbhiḥ
Dativepīyūṣavarṣitavate pīyūṣavarṣitavadbhyām pīyūṣavarṣitavadbhyaḥ
Ablativepīyūṣavarṣitavataḥ pīyūṣavarṣitavadbhyām pīyūṣavarṣitavadbhyaḥ
Genitivepīyūṣavarṣitavataḥ pīyūṣavarṣitavatoḥ pīyūṣavarṣitavatām
Locativepīyūṣavarṣitavati pīyūṣavarṣitavatoḥ pīyūṣavarṣitavatsu

Compound pīyūṣavarṣitavat -

Adverb -pīyūṣavarṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria