सुबन्तावली ?पीयूषवर्षितवत्

Roma

पुमान्एकद्विबहु
प्रथमापीयूषवर्षितवान् पीयूषवर्षितवन्तौ पीयूषवर्षितवन्तः
सम्बोधनम्पीयूषवर्षितवन् पीयूषवर्षितवन्तौ पीयूषवर्षितवन्तः
द्वितीयापीयूषवर्षितवन्तम् पीयूषवर्षितवन्तौ पीयूषवर्षितवतः
तृतीयापीयूषवर्षितवता पीयूषवर्षितवद्भ्याम् पीयूषवर्षितवद्भिः
चतुर्थीपीयूषवर्षितवते पीयूषवर्षितवद्भ्याम् पीयूषवर्षितवद्भ्यः
पञ्चमीपीयूषवर्षितवतः पीयूषवर्षितवद्भ्याम् पीयूषवर्षितवद्भ्यः
षष्ठीपीयूषवर्षितवतः पीयूषवर्षितवतोः पीयूषवर्षितवताम्
सप्तमीपीयूषवर्षितवति पीयूषवर्षितवतोः पीयूषवर्षितवत्सु

समास पीयूषवर्षितवत्

अव्यय ॰पीयूषवर्षितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria