Declension table of ?pīyūṣavarṣāyiṣyat

Deva

NeuterSingularDualPlural
Nominativepīyūṣavarṣāyiṣyat pīyūṣavarṣāyiṣyantī pīyūṣavarṣāyiṣyatī pīyūṣavarṣāyiṣyanti
Vocativepīyūṣavarṣāyiṣyat pīyūṣavarṣāyiṣyantī pīyūṣavarṣāyiṣyatī pīyūṣavarṣāyiṣyanti
Accusativepīyūṣavarṣāyiṣyat pīyūṣavarṣāyiṣyantī pīyūṣavarṣāyiṣyatī pīyūṣavarṣāyiṣyanti
Instrumentalpīyūṣavarṣāyiṣyatā pīyūṣavarṣāyiṣyadbhyām pīyūṣavarṣāyiṣyadbhiḥ
Dativepīyūṣavarṣāyiṣyate pīyūṣavarṣāyiṣyadbhyām pīyūṣavarṣāyiṣyadbhyaḥ
Ablativepīyūṣavarṣāyiṣyataḥ pīyūṣavarṣāyiṣyadbhyām pīyūṣavarṣāyiṣyadbhyaḥ
Genitivepīyūṣavarṣāyiṣyataḥ pīyūṣavarṣāyiṣyatoḥ pīyūṣavarṣāyiṣyatām
Locativepīyūṣavarṣāyiṣyati pīyūṣavarṣāyiṣyatoḥ pīyūṣavarṣāyiṣyatsu

Adverb -pīyūṣavarṣāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria