सुबन्तावली ?पीयूषवर्षायिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापीयूषवर्षायिष्यत् पीयूषवर्षायिष्यन्ती पीयूषवर्षायिष्यती पीयूषवर्षायिष्यन्ति
सम्बोधनम्पीयूषवर्षायिष्यत् पीयूषवर्षायिष्यन्ती पीयूषवर्षायिष्यती पीयूषवर्षायिष्यन्ति
द्वितीयापीयूषवर्षायिष्यत् पीयूषवर्षायिष्यन्ती पीयूषवर्षायिष्यती पीयूषवर्षायिष्यन्ति
तृतीयापीयूषवर्षायिष्यता पीयूषवर्षायिष्यद्भ्याम् पीयूषवर्षायिष्यद्भिः
चतुर्थीपीयूषवर्षायिष्यते पीयूषवर्षायिष्यद्भ्याम् पीयूषवर्षायिष्यद्भ्यः
पञ्चमीपीयूषवर्षायिष्यतः पीयूषवर्षायिष्यद्भ्याम् पीयूषवर्षायिष्यद्भ्यः
षष्ठीपीयूषवर्षायिष्यतः पीयूषवर्षायिष्यतोः पीयूषवर्षायिष्यताम्
सप्तमीपीयूषवर्षायिष्यति पीयूषवर्षायिष्यतोः पीयूषवर्षायिष्यत्सु

अव्यय ॰पीयूषवर्षायिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria