सुबन्तावली ?पीडयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापीडयिष्यन्ती पीडयिष्यन्त्यौ पीडयिष्यन्त्यः
सम्बोधनम्पीडयिष्यन्ति पीडयिष्यन्त्यौ पीडयिष्यन्त्यः
द्वितीयापीडयिष्यन्तीम् पीडयिष्यन्त्यौ पीडयिष्यन्तीः
तृतीयापीडयिष्यन्त्या पीडयिष्यन्तीभ्याम् पीडयिष्यन्तीभिः
चतुर्थीपीडयिष्यन्त्यै पीडयिष्यन्तीभ्याम् पीडयिष्यन्तीभ्यः
पञ्चमीपीडयिष्यन्त्याः पीडयिष्यन्तीभ्याम् पीडयिष्यन्तीभ्यः
षष्ठीपीडयिष्यन्त्याः पीडयिष्यन्त्योः पीडयिष्यन्तीनाम्
सप्तमीपीडयिष्यन्त्याम् पीडयिष्यन्त्योः पीडयिष्यन्तीषु

समास पीडयिष्यन्ति पीडयिष्यन्ती

अव्यय ॰पीडयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria