Declension table of phuliṅga

Deva

MasculineSingularDualPlural
Nominativephuliṅgaḥ phuliṅgau phuliṅgāḥ
Vocativephuliṅga phuliṅgau phuliṅgāḥ
Accusativephuliṅgam phuliṅgau phuliṅgān
Instrumentalphuliṅgena phuliṅgābhyām phuliṅgaiḥ
Dativephuliṅgāya phuliṅgābhyām phuliṅgebhyaḥ
Ablativephuliṅgāt phuliṅgābhyām phuliṅgebhyaḥ
Genitivephuliṅgasya phuliṅgayoḥ phuliṅgānām
Locativephuliṅge phuliṅgayoḥ phuliṅgeṣu

Compound phuliṅga -

Adverb -phuliṅgam -phuliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria