Declension table of phiraṅgaroga

Deva

MasculineSingularDualPlural
Nominativephiraṅgarogaḥ phiraṅgarogau phiraṅgarogāḥ
Vocativephiraṅgaroga phiraṅgarogau phiraṅgarogāḥ
Accusativephiraṅgarogam phiraṅgarogau phiraṅgarogān
Instrumentalphiraṅgarogeṇa phiraṅgarogābhyām phiraṅgarogaiḥ phiraṅgarogebhiḥ
Dativephiraṅgarogāya phiraṅgarogābhyām phiraṅgarogebhyaḥ
Ablativephiraṅgarogāt phiraṅgarogābhyām phiraṅgarogebhyaḥ
Genitivephiraṅgarogasya phiraṅgarogayoḥ phiraṅgarogāṇām
Locativephiraṅgaroge phiraṅgarogayoḥ phiraṅgarogeṣu

Compound phiraṅgaroga -

Adverb -phiraṅgarogam -phiraṅgarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria