Declension table of phiraṅgaroṭīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phiraṅgaroṭī | phiraṅgaroṭyau | phiraṅgaroṭyaḥ |
Vocative | phiraṅgaroṭi | phiraṅgaroṭyau | phiraṅgaroṭyaḥ |
Accusative | phiraṅgaroṭīm | phiraṅgaroṭyau | phiraṅgaroṭīḥ |
Instrumental | phiraṅgaroṭyā | phiraṅgaroṭībhyām | phiraṅgaroṭībhiḥ |
Dative | phiraṅgaroṭyai | phiraṅgaroṭībhyām | phiraṅgaroṭībhyaḥ |
Ablative | phiraṅgaroṭyāḥ | phiraṅgaroṭībhyām | phiraṅgaroṭībhyaḥ |
Genitive | phiraṅgaroṭyāḥ | phiraṅgaroṭyoḥ | phiraṅgaroṭīnām |
Locative | phiraṅgaroṭyām | phiraṅgaroṭyoḥ | phiraṅgaroṭīṣu |