Declension table of phalita

Deva

NeuterSingularDualPlural
Nominativephalitam phalite phalitāni
Vocativephalita phalite phalitāni
Accusativephalitam phalite phalitāni
Instrumentalphalitena phalitābhyām phalitaiḥ
Dativephalitāya phalitābhyām phalitebhyaḥ
Ablativephalitāt phalitābhyām phalitebhyaḥ
Genitivephalitasya phalitayoḥ phalitānām
Locativephalite phalitayoḥ phaliteṣu

Compound phalita -

Adverb -phalitam -phalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria