Declension table of phalita

Deva

MasculineSingularDualPlural
Nominativephalitaḥ phalitau phalitāḥ
Vocativephalita phalitau phalitāḥ
Accusativephalitam phalitau phalitān
Instrumentalphalitena phalitābhyām phalitaiḥ
Dativephalitāya phalitābhyām phalitebhyaḥ
Ablativephalitāt phalitābhyām phalitebhyaḥ
Genitivephalitasya phalitayoḥ phalitānām
Locativephalite phalitayoḥ phaliteṣu

Compound phalita -

Adverb -phalitam -phalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria