Declension table of phalgutva

Deva

NeuterSingularDualPlural
Nominativephalgutvam phalgutve phalgutvāni
Vocativephalgutva phalgutve phalgutvāni
Accusativephalgutvam phalgutve phalgutvāni
Instrumentalphalgutvena phalgutvābhyām phalgutvaiḥ
Dativephalgutvāya phalgutvābhyām phalgutvebhyaḥ
Ablativephalgutvāt phalgutvābhyām phalgutvebhyaḥ
Genitivephalgutvasya phalgutvayoḥ phalgutvānām
Locativephalgutve phalgutvayoḥ phalgutveṣu

Compound phalgutva -

Adverb -phalgutvam -phalgutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria