Declension table of phalgutā

Deva

FeminineSingularDualPlural
Nominativephalgutā phalgute phalgutāḥ
Vocativephalgute phalgute phalgutāḥ
Accusativephalgutām phalgute phalgutāḥ
Instrumentalphalgutayā phalgutābhyām phalgutābhiḥ
Dativephalgutāyai phalgutābhyām phalgutābhyaḥ
Ablativephalgutāyāḥ phalgutābhyām phalgutābhyaḥ
Genitivephalgutāyāḥ phalgutayoḥ phalgutānām
Locativephalgutāyām phalgutayoḥ phalgutāsu

Adverb -phalgutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria