Declension table of phalaśruti

Deva

FeminineSingularDualPlural
Nominativephalaśrutiḥ phalaśrutī phalaśrutayaḥ
Vocativephalaśrute phalaśrutī phalaśrutayaḥ
Accusativephalaśrutim phalaśrutī phalaśrutīḥ
Instrumentalphalaśrutyā phalaśrutibhyām phalaśrutibhiḥ
Dativephalaśrutyai phalaśrutaye phalaśrutibhyām phalaśrutibhyaḥ
Ablativephalaśrutyāḥ phalaśruteḥ phalaśrutibhyām phalaśrutibhyaḥ
Genitivephalaśrutyāḥ phalaśruteḥ phalaśrutyoḥ phalaśrutīnām
Locativephalaśrutyām phalaśrutau phalaśrutyoḥ phalaśrutiṣu

Compound phalaśruti -

Adverb -phalaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria