सुबन्तावली फलश्लोक

Roma

पुमान्एकद्विबहु
प्रथमाफलश्लोकः फलश्लोकौ फलश्लोकाः
सम्बोधनम्फलश्लोक फलश्लोकौ फलश्लोकाः
द्वितीयाफलश्लोकम् फलश्लोकौ फलश्लोकान्
तृतीयाफलश्लोकेन फलश्लोकाभ्याम् फलश्लोकैः
चतुर्थीफलश्लोकाय फलश्लोकाभ्याम् फलश्लोकेभ्यः
पञ्चमीफलश्लोकात् फलश्लोकाभ्याम् फलश्लोकेभ्यः
षष्ठीफलश्लोकस्य फलश्लोकयोः फलश्लोकानाम्
सप्तमीफलश्लोके फलश्लोकयोः फलश्लोकेषु

समास फलश्लोक

अव्यय ॰फलश्लोकम् ॰फलश्लोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria