Declension table of phalavat

Deva

NeuterSingularDualPlural
Nominativephalavat phalavantī phalavatī phalavanti
Vocativephalavat phalavantī phalavatī phalavanti
Accusativephalavat phalavantī phalavatī phalavanti
Instrumentalphalavatā phalavadbhyām phalavadbhiḥ
Dativephalavate phalavadbhyām phalavadbhyaḥ
Ablativephalavataḥ phalavadbhyām phalavadbhyaḥ
Genitivephalavataḥ phalavatoḥ phalavatām
Locativephalavati phalavatoḥ phalavatsu

Adverb -phalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria