Declension table of phalavat

Deva

MasculineSingularDualPlural
Nominativephalavān phalavantau phalavantaḥ
Vocativephalavan phalavantau phalavantaḥ
Accusativephalavantam phalavantau phalavataḥ
Instrumentalphalavatā phalavadbhyām phalavadbhiḥ
Dativephalavate phalavadbhyām phalavadbhyaḥ
Ablativephalavataḥ phalavadbhyām phalavadbhyaḥ
Genitivephalavataḥ phalavatoḥ phalavatām
Locativephalavati phalavatoḥ phalavatsu

Compound phalavat -

Adverb -phalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria