सुबन्तावली फलरस

Roma

पुमान्एकद्विबहु
प्रथमाफलरसः फलरसौ फलरसाः
सम्बोधनम्फलरस फलरसौ फलरसाः
द्वितीयाफलरसम् फलरसौ फलरसान्
तृतीयाफलरसेन फलरसाभ्याम् फलरसैः फलरसेभिः
चतुर्थीफलरसाय फलरसाभ्याम् फलरसेभ्यः
पञ्चमीफलरसात् फलरसाभ्याम् फलरसेभ्यः
षष्ठीफलरसस्य फलरसयोः फलरसानाम्
सप्तमीफलरसे फलरसयोः फलरसेषु

समास फलरस

अव्यय ॰फलरसम् ॰फलरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria