Declension table of phalamūlakṛtāśana

Deva

MasculineSingularDualPlural
Nominativephalamūlakṛtāśanaḥ phalamūlakṛtāśanau phalamūlakṛtāśanāḥ
Vocativephalamūlakṛtāśana phalamūlakṛtāśanau phalamūlakṛtāśanāḥ
Accusativephalamūlakṛtāśanam phalamūlakṛtāśanau phalamūlakṛtāśanān
Instrumentalphalamūlakṛtāśanena phalamūlakṛtāśanābhyām phalamūlakṛtāśanaiḥ
Dativephalamūlakṛtāśanāya phalamūlakṛtāśanābhyām phalamūlakṛtāśanebhyaḥ
Ablativephalamūlakṛtāśanāt phalamūlakṛtāśanābhyām phalamūlakṛtāśanebhyaḥ
Genitivephalamūlakṛtāśanasya phalamūlakṛtāśanayoḥ phalamūlakṛtāśanānām
Locativephalamūlakṛtāśane phalamūlakṛtāśanayoḥ phalamūlakṛtāśaneṣu

Compound phalamūlakṛtāśana -

Adverb -phalamūlakṛtāśanam -phalamūlakṛtāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria