Declension table of phalamūlakṛtāśanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phalamūlakṛtāśanaḥ | phalamūlakṛtāśanau | phalamūlakṛtāśanāḥ |
Vocative | phalamūlakṛtāśana | phalamūlakṛtāśanau | phalamūlakṛtāśanāḥ |
Accusative | phalamūlakṛtāśanam | phalamūlakṛtāśanau | phalamūlakṛtāśanān |
Instrumental | phalamūlakṛtāśanena | phalamūlakṛtāśanābhyām | phalamūlakṛtāśanaiḥ |
Dative | phalamūlakṛtāśanāya | phalamūlakṛtāśanābhyām | phalamūlakṛtāśanebhyaḥ |
Ablative | phalamūlakṛtāśanāt | phalamūlakṛtāśanābhyām | phalamūlakṛtāśanebhyaḥ |
Genitive | phalamūlakṛtāśanasya | phalamūlakṛtāśanayoḥ | phalamūlakṛtāśanānām |
Locative | phalamūlakṛtāśane | phalamūlakṛtāśanayoḥ | phalamūlakṛtāśaneṣu |