Declension table of phalamūlakṛta

Deva

MasculineSingularDualPlural
Nominativephalamūlakṛtaḥ phalamūlakṛtau phalamūlakṛtāḥ
Vocativephalamūlakṛta phalamūlakṛtau phalamūlakṛtāḥ
Accusativephalamūlakṛtam phalamūlakṛtau phalamūlakṛtān
Instrumentalphalamūlakṛtena phalamūlakṛtābhyām phalamūlakṛtaiḥ phalamūlakṛtebhiḥ
Dativephalamūlakṛtāya phalamūlakṛtābhyām phalamūlakṛtebhyaḥ
Ablativephalamūlakṛtāt phalamūlakṛtābhyām phalamūlakṛtebhyaḥ
Genitivephalamūlakṛtasya phalamūlakṛtayoḥ phalamūlakṛtānām
Locativephalamūlakṛte phalamūlakṛtayoḥ phalamūlakṛteṣu

Compound phalamūlakṛta -

Adverb -phalamūlakṛtam -phalamūlakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria