Declension table of phalānukūlavyāpāra

Deva

MasculineSingularDualPlural
Nominativephalānukūlavyāpāraḥ phalānukūlavyāpārau phalānukūlavyāpārāḥ
Vocativephalānukūlavyāpāra phalānukūlavyāpārau phalānukūlavyāpārāḥ
Accusativephalānukūlavyāpāram phalānukūlavyāpārau phalānukūlavyāpārān
Instrumentalphalānukūlavyāpāreṇa phalānukūlavyāpārābhyām phalānukūlavyāpāraiḥ phalānukūlavyāpārebhiḥ
Dativephalānukūlavyāpārāya phalānukūlavyāpārābhyām phalānukūlavyāpārebhyaḥ
Ablativephalānukūlavyāpārāt phalānukūlavyāpārābhyām phalānukūlavyāpārebhyaḥ
Genitivephalānukūlavyāpārasya phalānukūlavyāpārayoḥ phalānukūlavyāpārāṇām
Locativephalānukūlavyāpāre phalānukūlavyāpārayoḥ phalānukūlavyāpāreṣu

Compound phalānukūlavyāpāra -

Adverb -phalānukūlavyāpāram -phalānukūlavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria