Declension table of phalākāṅkṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | phalākāṅkṣi | phalākāṅkṣiṇī | phalākāṅkṣīṇi |
Vocative | phalākāṅkṣin phalākāṅkṣi | phalākāṅkṣiṇī | phalākāṅkṣīṇi |
Accusative | phalākāṅkṣi | phalākāṅkṣiṇī | phalākāṅkṣīṇi |
Instrumental | phalākāṅkṣiṇā | phalākāṅkṣibhyām | phalākāṅkṣibhiḥ |
Dative | phalākāṅkṣiṇe | phalākāṅkṣibhyām | phalākāṅkṣibhyaḥ |
Ablative | phalākāṅkṣiṇaḥ | phalākāṅkṣibhyām | phalākāṅkṣibhyaḥ |
Genitive | phalākāṅkṣiṇaḥ | phalākāṅkṣiṇoḥ | phalākāṅkṣiṇām |
Locative | phalākāṅkṣiṇi | phalākāṅkṣiṇoḥ | phalākāṅkṣiṣu |