Declension table of phalākāṅkṣin

Deva

MasculineSingularDualPlural
Nominativephalākāṅkṣī phalākāṅkṣiṇau phalākāṅkṣiṇaḥ
Vocativephalākāṅkṣin phalākāṅkṣiṇau phalākāṅkṣiṇaḥ
Accusativephalākāṅkṣiṇam phalākāṅkṣiṇau phalākāṅkṣiṇaḥ
Instrumentalphalākāṅkṣiṇā phalākāṅkṣibhyām phalākāṅkṣibhiḥ
Dativephalākāṅkṣiṇe phalākāṅkṣibhyām phalākāṅkṣibhyaḥ
Ablativephalākāṅkṣiṇaḥ phalākāṅkṣibhyām phalākāṅkṣibhyaḥ
Genitivephalākāṅkṣiṇaḥ phalākāṅkṣiṇoḥ phalākāṅkṣiṇām
Locativephalākāṅkṣiṇi phalākāṅkṣiṇoḥ phalākāṅkṣiṣu

Compound phalākāṅkṣi -

Adverb -phalākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria