Declension table of phalāgama

Deva

MasculineSingularDualPlural
Nominativephalāgamaḥ phalāgamau phalāgamāḥ
Vocativephalāgama phalāgamau phalāgamāḥ
Accusativephalāgamam phalāgamau phalāgamān
Instrumentalphalāgamena phalāgamābhyām phalāgamaiḥ phalāgamebhiḥ
Dativephalāgamāya phalāgamābhyām phalāgamebhyaḥ
Ablativephalāgamāt phalāgamābhyām phalāgamebhyaḥ
Genitivephalāgamasya phalāgamayoḥ phalāgamānām
Locativephalāgame phalāgamayoḥ phalāgameṣu

Compound phalāgama -

Adverb -phalāgamam -phalāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria