Declension table of phānta

Deva

MasculineSingularDualPlural
Nominativephāntaḥ phāntau phāntāḥ
Vocativephānta phāntau phāntāḥ
Accusativephāntam phāntau phāntān
Instrumentalphāntena phāntābhyām phāntaiḥ phāntebhiḥ
Dativephāntāya phāntābhyām phāntebhyaḥ
Ablativephāntāt phāntābhyām phāntebhyaḥ
Genitivephāntasya phāntayoḥ phāntānām
Locativephānte phāntayoḥ phānteṣu

Compound phānta -

Adverb -phāntam -phāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria