Declension table of phālakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativephālakṛṣṭam phālakṛṣṭe phālakṛṣṭāni
Vocativephālakṛṣṭa phālakṛṣṭe phālakṛṣṭāni
Accusativephālakṛṣṭam phālakṛṣṭe phālakṛṣṭāni
Instrumentalphālakṛṣṭena phālakṛṣṭābhyām phālakṛṣṭaiḥ
Dativephālakṛṣṭāya phālakṛṣṭābhyām phālakṛṣṭebhyaḥ
Ablativephālakṛṣṭāt phālakṛṣṭābhyām phālakṛṣṭebhyaḥ
Genitivephālakṛṣṭasya phālakṛṣṭayoḥ phālakṛṣṭānām
Locativephālakṛṣṭe phālakṛṣṭayoḥ phālakṛṣṭeṣu

Compound phālakṛṣṭa -

Adverb -phālakṛṣṭam -phālakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria