Declension table of phāṇṭa

Deva

NeuterSingularDualPlural
Nominativephāṇṭam phāṇṭe phāṇṭāni
Vocativephāṇṭa phāṇṭe phāṇṭāni
Accusativephāṇṭam phāṇṭe phāṇṭāni
Instrumentalphāṇṭena phāṇṭābhyām phāṇṭaiḥ
Dativephāṇṭāya phāṇṭābhyām phāṇṭebhyaḥ
Ablativephāṇṭāt phāṇṭābhyām phāṇṭebhyaḥ
Genitivephāṇṭasya phāṇṭayoḥ phāṇṭānām
Locativephāṇṭe phāṇṭayoḥ phāṇṭeṣu

Compound phāṇṭa -

Adverb -phāṇṭam -phāṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria