Declension table of phāṇṭa

Deva

MasculineSingularDualPlural
Nominativephāṇṭaḥ phāṇṭau phāṇṭāḥ
Vocativephāṇṭa phāṇṭau phāṇṭāḥ
Accusativephāṇṭam phāṇṭau phāṇṭān
Instrumentalphāṇṭena phāṇṭābhyām phāṇṭaiḥ phāṇṭebhiḥ
Dativephāṇṭāya phāṇṭābhyām phāṇṭebhyaḥ
Ablativephāṇṭāt phāṇṭābhyām phāṇṭebhyaḥ
Genitivephāṇṭasya phāṇṭayoḥ phāṇṭānām
Locativephāṇṭe phāṇṭayoḥ phāṇṭeṣu

Compound phāṇṭa -

Adverb -phāṇṭam -phāṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria