Declension table of phaṇīśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phaṇīśaḥ | phaṇīśau | phaṇīśāḥ |
Vocative | phaṇīśa | phaṇīśau | phaṇīśāḥ |
Accusative | phaṇīśam | phaṇīśau | phaṇīśān |
Instrumental | phaṇīśena | phaṇīśābhyām | phaṇīśaiḥ phaṇīśebhiḥ |
Dative | phaṇīśāya | phaṇīśābhyām | phaṇīśebhyaḥ |
Ablative | phaṇīśāt | phaṇīśābhyām | phaṇīśebhyaḥ |
Genitive | phaṇīśasya | phaṇīśayoḥ | phaṇīśānām |
Locative | phaṇīśe | phaṇīśayoḥ | phaṇīśeṣu |