Declension table of phaṇīndra

Deva

MasculineSingularDualPlural
Nominativephaṇīndraḥ phaṇīndrau phaṇīndrāḥ
Vocativephaṇīndra phaṇīndrau phaṇīndrāḥ
Accusativephaṇīndram phaṇīndrau phaṇīndrān
Instrumentalphaṇīndreṇa phaṇīndrābhyām phaṇīndraiḥ phaṇīndrebhiḥ
Dativephaṇīndrāya phaṇīndrābhyām phaṇīndrebhyaḥ
Ablativephaṇīndrāt phaṇīndrābhyām phaṇīndrebhyaḥ
Genitivephaṇīndrasya phaṇīndrayoḥ phaṇīndrāṇām
Locativephaṇīndre phaṇīndrayoḥ phaṇīndreṣu

Compound phaṇīndra -

Adverb -phaṇīndram -phaṇīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria