सुबन्तावली ?पेसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापेसयिष्यमाणः पेसयिष्यमाणौ पेसयिष्यमाणाः
सम्बोधनम्पेसयिष्यमाण पेसयिष्यमाणौ पेसयिष्यमाणाः
द्वितीयापेसयिष्यमाणम् पेसयिष्यमाणौ पेसयिष्यमाणान्
तृतीयापेसयिष्यमाणेन पेसयिष्यमाणाभ्याम् पेसयिष्यमाणैः पेसयिष्यमाणेभिः
चतुर्थीपेसयिष्यमाणाय पेसयिष्यमाणाभ्याम् पेसयिष्यमाणेभ्यः
पञ्चमीपेसयिष्यमाणात् पेसयिष्यमाणाभ्याम् पेसयिष्यमाणेभ्यः
षष्ठीपेसयिष्यमाणस्य पेसयिष्यमाणयोः पेसयिष्यमाणानाम्
सप्तमीपेसयिष्यमाणे पेसयिष्यमाणयोः पेसयिष्यमाणेषु

समास पेसयिष्यमाण

अव्यय ॰पेसयिष्यमाणम् ॰पेसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria