सुबन्तावली ?पेषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापेषयिष्यन्ती पेषयिष्यन्त्यौ पेषयिष्यन्त्यः
सम्बोधनम्पेषयिष्यन्ति पेषयिष्यन्त्यौ पेषयिष्यन्त्यः
द्वितीयापेषयिष्यन्तीम् पेषयिष्यन्त्यौ पेषयिष्यन्तीः
तृतीयापेषयिष्यन्त्या पेषयिष्यन्तीभ्याम् पेषयिष्यन्तीभिः
चतुर्थीपेषयिष्यन्त्यै पेषयिष्यन्तीभ्याम् पेषयिष्यन्तीभ्यः
पञ्चमीपेषयिष्यन्त्याः पेषयिष्यन्तीभ्याम् पेषयिष्यन्तीभ्यः
षष्ठीपेषयिष्यन्त्याः पेषयिष्यन्त्योः पेषयिष्यन्तीनाम्
सप्तमीपेषयिष्यन्त्याम् पेषयिष्यन्त्योः पेषयिष्यन्तीषु

समास पेषयिष्यन्ति पेषयिष्यन्ती

अव्यय ॰पेषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria