सुबन्तावली पञ्चविंशतिकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पञ्चविंशतिकः | पञ्चविंशतिकौ | पञ्चविंशतिकाः |
सम्बोधनम् | पञ्चविंशतिक | पञ्चविंशतिकौ | पञ्चविंशतिकाः |
द्वितीया | पञ्चविंशतिकम् | पञ्चविंशतिकौ | पञ्चविंशतिकान् |
तृतीया | पञ्चविंशतिकेन | पञ्चविंशतिकाभ्याम् | पञ्चविंशतिकैः |
चतुर्थी | पञ्चविंशतिकाय | पञ्चविंशतिकाभ्याम् | पञ्चविंशतिकेभ्यः |
पञ्चमी | पञ्चविंशतिकात् | पञ्चविंशतिकाभ्याम् | पञ्चविंशतिकेभ्यः |
षष्ठी | पञ्चविंशतिकस्य | पञ्चविंशतिकयोः | पञ्चविंशतिकानाम् |
सप्तमी | पञ्चविंशतिके | पञ्चविंशतिकयोः | पञ्चविंशतिकेषु |