Declension table of pañcavarṣīya

Deva

MasculineSingularDualPlural
Nominativepañcavarṣīyaḥ pañcavarṣīyau pañcavarṣīyāḥ
Vocativepañcavarṣīya pañcavarṣīyau pañcavarṣīyāḥ
Accusativepañcavarṣīyam pañcavarṣīyau pañcavarṣīyān
Instrumentalpañcavarṣīyeṇa pañcavarṣīyābhyām pañcavarṣīyaiḥ
Dativepañcavarṣīyāya pañcavarṣīyābhyām pañcavarṣīyebhyaḥ
Ablativepañcavarṣīyāt pañcavarṣīyābhyām pañcavarṣīyebhyaḥ
Genitivepañcavarṣīyasya pañcavarṣīyayoḥ pañcavarṣīyāṇām
Locativepañcavarṣīye pañcavarṣīyayoḥ pañcavarṣīyeṣu

Compound pañcavarṣīya -

Adverb -pañcavarṣīyam -pañcavarṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria