Declension table of pañcapañcāśattamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcapañcāśattamaḥ | pañcapañcāśattamau | pañcapañcāśattamāḥ |
Vocative | pañcapañcāśattama | pañcapañcāśattamau | pañcapañcāśattamāḥ |
Accusative | pañcapañcāśattamam | pañcapañcāśattamau | pañcapañcāśattamān |
Instrumental | pañcapañcāśattamena | pañcapañcāśattamābhyām | pañcapañcāśattamaiḥ |
Dative | pañcapañcāśattamāya | pañcapañcāśattamābhyām | pañcapañcāśattamebhyaḥ |
Ablative | pañcapañcāśattamāt | pañcapañcāśattamābhyām | pañcapañcāśattamebhyaḥ |
Genitive | pañcapañcāśattamasya | pañcapañcāśattamayoḥ | pañcapañcāśattamānām |
Locative | pañcapañcāśattame | pañcapañcāśattamayoḥ | pañcapañcāśattameṣu |