Declension table of pañcamaveda

Deva

MasculineSingularDualPlural
Nominativepañcamavedaḥ pañcamavedau pañcamavedāḥ
Vocativepañcamaveda pañcamavedau pañcamavedāḥ
Accusativepañcamavedam pañcamavedau pañcamavedān
Instrumentalpañcamavedena pañcamavedābhyām pañcamavedaiḥ
Dativepañcamavedāya pañcamavedābhyām pañcamavedebhyaḥ
Ablativepañcamavedāt pañcamavedābhyām pañcamavedebhyaḥ
Genitivepañcamavedasya pañcamavedayoḥ pañcamavedānām
Locativepañcamavede pañcamavedayoḥ pañcamavedeṣu

Compound pañcamaveda -

Adverb -pañcamavedam -pañcamavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria