Declension table of ?pañcamasvara

Deva

NeuterSingularDualPlural
Nominativepañcamasvaram pañcamasvare pañcamasvarāṇi
Vocativepañcamasvara pañcamasvare pañcamasvarāṇi
Accusativepañcamasvaram pañcamasvare pañcamasvarāṇi
Instrumentalpañcamasvareṇa pañcamasvarābhyām pañcamasvaraiḥ
Dativepañcamasvarāya pañcamasvarābhyām pañcamasvarebhyaḥ
Ablativepañcamasvarāt pañcamasvarābhyām pañcamasvarebhyaḥ
Genitivepañcamasvarasya pañcamasvarayoḥ pañcamasvarāṇām
Locativepañcamasvare pañcamasvarayoḥ pañcamasvareṣu

Compound pañcamasvara -

Adverb -pañcamasvaram -pañcamasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria