सुबन्तावली ?पञ्चमस्वर

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चमस्वरम् पञ्चमस्वरे पञ्चमस्वराणि
सम्बोधनम्पञ्चमस्वर पञ्चमस्वरे पञ्चमस्वराणि
द्वितीयापञ्चमस्वरम् पञ्चमस्वरे पञ्चमस्वराणि
तृतीयापञ्चमस्वरेण पञ्चमस्वराभ्याम् पञ्चमस्वरैः
चतुर्थीपञ्चमस्वराय पञ्चमस्वराभ्याम् पञ्चमस्वरेभ्यः
पञ्चमीपञ्चमस्वरात् पञ्चमस्वराभ्याम् पञ्चमस्वरेभ्यः
षष्ठीपञ्चमस्वरस्य पञ्चमस्वरयोः पञ्चमस्वराणाम्
सप्तमीपञ्चमस्वरे पञ्चमस्वरयोः पञ्चमस्वरेषु

समास पञ्चमस्वर

अव्यय ॰पञ्चमस्वरम् ॰पञ्चमस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria