Declension table of pañcamanuṣyavibhāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcamanuṣyavibhāgaḥ | pañcamanuṣyavibhāgau | pañcamanuṣyavibhāgāḥ |
Vocative | pañcamanuṣyavibhāga | pañcamanuṣyavibhāgau | pañcamanuṣyavibhāgāḥ |
Accusative | pañcamanuṣyavibhāgam | pañcamanuṣyavibhāgau | pañcamanuṣyavibhāgān |
Instrumental | pañcamanuṣyavibhāgeṇa | pañcamanuṣyavibhāgābhyām | pañcamanuṣyavibhāgaiḥ |
Dative | pañcamanuṣyavibhāgāya | pañcamanuṣyavibhāgābhyām | pañcamanuṣyavibhāgebhyaḥ |
Ablative | pañcamanuṣyavibhāgāt | pañcamanuṣyavibhāgābhyām | pañcamanuṣyavibhāgebhyaḥ |
Genitive | pañcamanuṣyavibhāgasya | pañcamanuṣyavibhāgayoḥ | pañcamanuṣyavibhāgāṇām |
Locative | pañcamanuṣyavibhāge | pañcamanuṣyavibhāgayoḥ | pañcamanuṣyavibhāgeṣu |