सुबन्तावली पञ्चमहायज्ञ

Roma

पुमान्एकद्विबहु
प्रथमापञ्चमहायज्ञः पञ्चमहायज्ञौ पञ्चमहायज्ञाः
सम्बोधनम्पञ्चमहायज्ञ पञ्चमहायज्ञौ पञ्चमहायज्ञाः
द्वितीयापञ्चमहायज्ञम् पञ्चमहायज्ञौ पञ्चमहायज्ञान्
तृतीयापञ्चमहायज्ञेन पञ्चमहायज्ञाभ्याम् पञ्चमहायज्ञैः पञ्चमहायज्ञेभिः
चतुर्थीपञ्चमहायज्ञाय पञ्चमहायज्ञाभ्याम् पञ्चमहायज्ञेभ्यः
पञ्चमीपञ्चमहायज्ञात् पञ्चमहायज्ञाभ्याम् पञ्चमहायज्ञेभ्यः
षष्ठीपञ्चमहायज्ञस्य पञ्चमहायज्ञयोः पञ्चमहायज्ञानाम्
सप्तमीपञ्चमहायज्ञे पञ्चमहायज्ञयोः पञ्चमहायज्ञेषु

समास पञ्चमहायज्ञ

अव्यय ॰पञ्चमहायज्ञम् ॰पञ्चमहायज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria