Declension table of pañcajñāna

Deva

MasculineSingularDualPlural
Nominativepañcajñānaḥ pañcajñānau pañcajñānāḥ
Vocativepañcajñāna pañcajñānau pañcajñānāḥ
Accusativepañcajñānam pañcajñānau pañcajñānān
Instrumentalpañcajñānena pañcajñānābhyām pañcajñānaiḥ
Dativepañcajñānāya pañcajñānābhyām pañcajñānebhyaḥ
Ablativepañcajñānāt pañcajñānābhyām pañcajñānebhyaḥ
Genitivepañcajñānasya pañcajñānayoḥ pañcajñānānām
Locativepañcajñāne pañcajñānayoḥ pañcajñāneṣu

Compound pañcajñāna -

Adverb -pañcajñānam -pañcajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria